Data Portal @ linkeddatafragments.org

DBpedia 2014

Search DBpedia 2014 by triple pattern

Matches in DBpedia 2014 for { ?s ?p ओं नमो वीतरागाय॥ ग्रहपतिवंषसरोरुहसहस्त्ररष्मिः सहस्त्रकूटैर्यः। वाणसुरे व्यधितासीत् श्रीमानिह देवपाल इति॥ 1॥ श्री रत्नपाल इति तत्तनयो वरेण्यः पुण्यैकमूर्तिरभवद्वसुहाटिकायां। कीर्तिर्जगत्रय परिभ्रमणश्रमात्र्ता यस्य स्थिराजनि जिनायतनच्छले न॥ 2॥ एकस्तावदनूनबुद्धिनिधिना श्री शांतिचैत्याल। यो दिष्टयानंदपुरे परः परतरानंदप्रदः श्रीमता। येन श्रीमदनेषसागरपुरे तज्जन्मनो निम्र्मिमे॥ सोअयं श्रेष्ठिवरिश्ठगल्हण ईति श्रीरल्हणाख्याद। भूत्॥ 3॥ तस्मादजायत कुलाम्बरपूर्णचंद्रः श्रीजाहडस्तदनुजोयद चन्द्रनामा॥ एकः परापकृतिहेतुकृतावतारो धम्र्मात्मकः पुनरमो घसुदानसारः॥ 4॥ ताभ्यामषेषदुरितौघषमैकहेतुं निर्मापितं भुवनभूशणभूतमेतद्॥ श्रीषांतिचैत्यमतिनित्यसुखप्रदा तृ मुक्तिश्रियो वदनवीक्षणलोलुपाभ्याम्॥ 5॥ संवत् 1237 मार्ग सुदी 3 शुक्रे श्रीमत्परमर्द्धिदेवविजयराज्ये। चंद्रभास्करसमुद्रतारका यावदत्र जनचित्तहारकः॥ धम्र्मकारिकृतषुद्धकीर्तनं तावदेव जयतात् सुकीत्र्तनम्॥ 6॥ वाल्हणस्य सुतः श्रीमान् रुपकारो महामतिः॥ पापटो वास्तुषास्त्रज्ञस्तेन बिम्ब सुनिर्मितम्॥ 7॥. }

Showing items 1 to 1 of 1 with 100 items per page.